Bhakti Garhi

Durga Saptashati (Devi Mahatmyam) - Goddess Durga
Stotra

Durga Saptashati (Devi Mahatmyam)

Goddess Durga

Durga Saptashati (Devi Mahatmyam)

Goddess Durga

About

The Durga Saptashati, also known as Devi Mahatmyam, is a sacred text that narrates the glory of the Goddess Durga and her various manifestations. It consists of 700 verses divided into 13 chapters.

Benefits

  • Destroys all negative energies and evil forces
  • Grants protection from enemies and obstacles
  • Bestows courage, strength, and prosperity
  • Fulfills all righteous desires
  • Provides spiritual enlightenment

Full Content

Sanskrit/English

Om Asya Shri Devi Mahatmyam Stotra Maha Mantrasya Brahma Rishih, Anushtup Chandah, Maha Kali Maha Lakshmi Maha Saraswati Devata, Shri Jagadamba Prityarthe Saptsati Pathe Viniyogah Ya Devi Sarva Bhuteshu Vishnu Mayeti Shabdita Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Chetanetyabhidhiyate Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Buddhi Rupena Samsthita Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Nidra Rupena Samsthita Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Kshudha Rupena Samsthita Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Chhaya Rupena Samsthita Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Shakti Rupena Samsthita Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Trishna Rupena Samsthita Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Kshanti Rupena Samsthita Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Jati Rupena Samsthita Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Lajja Rupena Samsthita Namastasyai Namastasyai Namastasyai Namo Namah Ya Devi Sarva Bhuteshu Shanti Rupena Samsthita Namastasyai Namastasyai Namastasyai Namo Namah

हिंदी

ॐ अस्य श्री देवी महात्म्यम स्तोत्र महा मन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, महा काली महा लक्ष्मी महा सरस्वती देवता, श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठे विनियोगः या देवी सर्व भूतेषु विष्णु मायेति शब्दिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु चेतनेत्यभिधीयते नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु बुद्धि रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु निद्रा रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु क्षुधा रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु छाया रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु शक्ति रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु तृष्णा रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु क्षान्ति रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु जाति रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु लज्जा रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्व भूतेषु शान्ति रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

How to Recite

1

Find a quiet and clean place where you can sit comfortably without disturbance.

2

Light a diya (oil lamp) or incense if available, to create a spiritual atmosphere.

3

Recite with devotion and focus, paying attention to the meaning of the words.

4

Regular recitation, especially during auspicious times, enhances the spiritual benefits.

More from Goddess Durga

Mantra

Durga Gayatri Mantra